________________________________________________________________________________

2/22/15

Lesson 81

Beginning Prayers:
  • शुक्लाम्बरधरं विष्णुम् - shuklaambaradharaM viShNum
  • सरस्वति नमस्तुभ्यम् - saraswati namastubhyam 
  • गुरुर्ब्रह्मा गुरुर्विष्णुः - gururbrahmaa gururviShNuH 
Topic Summary:
  • verse 5 - 6
  • sa-kaaraanta napumsakalinga shabda
Home Work:
  • practice sa-kaaraanta shabda
Topic Details:
एतदिच्छाम्यहं श्रोतुं परं कौतुहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।५।
etadichChaamyahaM shrotuM paraM kautuhalaM hi me |
maharShe tvaM samartho.si j~naatumevaMvidhaM naram |5|

Breaking the sandhi-s
एतत् इच्छामि अहं श्रोतुं परं कौतुहलं हि मे ।
महर्षे त्वं समर्थः असि ज्ञातुम् एवं विधं नरम् ।५।

एतद् - this - दकारान्त; एतद् शब्द; नपुं.; द्वि. वि.; एक व.
इच्छामि - (I) desire - लट् लकार; उ. पु.; एक व.
अहम् - I - अस्मद् शब्द; प्र. वि.; एक व.
श्रोतुम् -to hear - तुमुनन्त अव्यय
कौतुहलम् - curiosity - अकारनत; नपुं; प्र. वि.; एक व.
हि - because - अव्यय
महर्षे - O sage - सं. प्र.; एक व.; इकारान्त पुं.
त्वं - you - युष्मद् शब्द; प्र. वि.; एक व.
समर्थः - capable - अकारान्त; पुं.; प्र. वि.; एक व.
असि - are - लट् लकार; म. पु.; एक व.
ज्ञातुम् - to know - तुमुनन्त अव्यय
एवम् - अव्यय
एवंविधम् - having such (qualities) - अकारान्त पुं.; द्वि. वि.; एक व.
नरम् - man - अकारान्त पुं.; द्वि. वि.; एक व.

Putting together in order, the meaning would be -
O sage, I wish to hear this, due to great curiosity in me, about such a person, while you are capable of knowing such a man.

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।६। 
shrutvaa chaitattrilokaj~no vaalmIkernaarado vachaH |
shrUyataamiti chaamantrya prahRuShTo vaakyamabravIt |6| 

padachCheda -
श्रुत्वा च एतत् त्रिलोकज्ञः वाल्मीकेः नारदः वचः ।
श्रूयताम् इति च आमन्त्र्य प्रहृष्टः वाक्यम् अब्रवीत् ।६।
shrutvaa cha etat trilokaj~naH vaalmIkeH naaradaH vachaH |
shrUyataam iti cha amantrya prahRuShTaH vaakyam abravIt |6|

Some rules to remember
     * अपदं न प्रयुञ्जेत  -  patan~jali  (do not use that which is not a word)
     * सुप्‌तिङ्गन्तं पदम् -  patan~jali  (that which ends with a sup or ti~ng pratyaya is a word)
     * प्रत्ययलोपे प्रत्यय लक्षणम्  - paaNini  (in the absence of pratyaya, the characteristics of pratyaya apply)

The praatipadikam 'manas' ends in 'sa'.  As per the rule

* ससजुषोरुः (can't end in 'sa' so it becomes 'ra')

मनस् + सु -> मनस् -> मनर्

* खरावसानयोर्विसर्जनीयः ('ra' becomes visarga)

मनर् -> मनः

Hence, the derivation for स-कारान्त मनस् becomes

मनः    मनसि    मनांसि
मनः    मनसि    मनांसि
(1st and 2nd case are same in napuMsakali~nga, meaning derived based on context)

एतत् - this - प्र. वि.; एक व.; नपु.
त्रयाणां लोकानां समाहारः - त्रिलोकः - द्वन्द्व
त्रिलोकं जानाति - त्रिलोकज्ञः - knower of 3 worlds - उपपद समास
वाल्मीकेः - valmIki's - षष्ठी. वि.; एक व.
नारदः - naarada -प्र. वि.; एक व.
वचः - words - द्वि. वि.; एक व.; सकारान्त नपुं (वचस् शब्द)
प्रहृष्टः - intensely happy - प्र. वि.; एक व.
श्रूयतां - listen - लोट् लकार
इति - is the punctuation for quote (") marks.  It is used at the end of the quote, not beginning
श्रूयतामिति - "श्रूयतां"
आमन्त्र्य - having invited - ल्यप् प्रत्ययान्त अव्यय
वाक्यम् - words - द्वि. वि.; एक व.; अकारान्त नपुं
अब्रवीत् - said - लङ् लकार

Ending prayer:
  •  ॐ पूर्णमदः पूर्णमिदम् - om pUrNamadaH pUrNamidam
____________________________________________________

No comments:

Post a Comment