________________________________________________________________________________

2/22/15

Lesson 81

Beginning Prayers:
  • शुक्लाम्बरधरं विष्णुम् - shuklaambaradharaM viShNum
  • सरस्वति नमस्तुभ्यम् - saraswati namastubhyam 
  • गुरुर्ब्रह्मा गुरुर्विष्णुः - gururbrahmaa gururviShNuH 
Topic Summary:
  • verse 5 - 6
  • sa-kaaraanta napumsakalinga shabda
Home Work:
  • practice sa-kaaraanta shabda
Topic Details:
एतदिच्छाम्यहं श्रोतुं परं कौतुहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।५।
etadichChaamyahaM shrotuM paraM kautuhalaM hi me |
maharShe tvaM samartho.si j~naatumevaMvidhaM naram |5|

Breaking the sandhi-s
एतत् इच्छामि अहं श्रोतुं परं कौतुहलं हि मे ।
महर्षे त्वं समर्थः असि ज्ञातुम् एवं विधं नरम् ।५।

एतद् - this - दकारान्त; एतद् शब्द; नपुं.; द्वि. वि.; एक व.
इच्छामि - (I) desire - लट् लकार; उ. पु.; एक व.
अहम् - I - अस्मद् शब्द; प्र. वि.; एक व.
श्रोतुम् -to hear - तुमुनन्त अव्यय
कौतुहलम् - curiosity - अकारनत; नपुं; प्र. वि.; एक व.
हि - because - अव्यय
महर्षे - O sage - सं. प्र.; एक व.; इकारान्त पुं.
त्वं - you - युष्मद् शब्द; प्र. वि.; एक व.
समर्थः - capable - अकारान्त; पुं.; प्र. वि.; एक व.
असि - are - लट् लकार; म. पु.; एक व.
ज्ञातुम् - to know - तुमुनन्त अव्यय
एवम् - अव्यय
एवंविधम् - having such (qualities) - अकारान्त पुं.; द्वि. वि.; एक व.
नरम् - man - अकारान्त पुं.; द्वि. वि.; एक व.

Putting together in order, the meaning would be -
O sage, I wish to hear this, due to great curiosity in me, about such a person, while you are capable of knowing such a man.

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।६। 
shrutvaa chaitattrilokaj~no vaalmIkernaarado vachaH |
shrUyataamiti chaamantrya prahRuShTo vaakyamabravIt |6| 

padachCheda -
श्रुत्वा च एतत् त्रिलोकज्ञः वाल्मीकेः नारदः वचः ।
श्रूयताम् इति च आमन्त्र्य प्रहृष्टः वाक्यम् अब्रवीत् ।६।
shrutvaa cha etat trilokaj~naH vaalmIkeH naaradaH vachaH |
shrUyataam iti cha amantrya prahRuShTaH vaakyam abravIt |6|

Some rules to remember
     * अपदं न प्रयुञ्जेत  -  patan~jali  (do not use that which is not a word)
     * सुप्‌तिङ्गन्तं पदम् -  patan~jali  (that which ends with a sup or ti~ng pratyaya is a word)
     * प्रत्ययलोपे प्रत्यय लक्षणम्  - paaNini  (in the absence of pratyaya, the characteristics of pratyaya apply)

The praatipadikam 'manas' ends in 'sa'.  As per the rule

* ससजुषोरुः (can't end in 'sa' so it becomes 'ra')

मनस् + सु -> मनस् -> मनर्

* खरावसानयोर्विसर्जनीयः ('ra' becomes visarga)

मनर् -> मनः

Hence, the derivation for स-कारान्त मनस् becomes

मनः    मनसि    मनांसि
मनः    मनसि    मनांसि
(1st and 2nd case are same in napuMsakali~nga, meaning derived based on context)

एतत् - this - प्र. वि.; एक व.; नपु.
त्रयाणां लोकानां समाहारः - त्रिलोकः - द्वन्द्व
त्रिलोकं जानाति - त्रिलोकज्ञः - knower of 3 worlds - उपपद समास
वाल्मीकेः - valmIki's - षष्ठी. वि.; एक व.
नारदः - naarada -प्र. वि.; एक व.
वचः - words - द्वि. वि.; एक व.; सकारान्त नपुं (वचस् शब्द)
प्रहृष्टः - intensely happy - प्र. वि.; एक व.
श्रूयतां - listen - लोट् लकार
इति - is the punctuation for quote (") marks.  It is used at the end of the quote, not beginning
श्रूयतामिति - "श्रूयतां"
आमन्त्र्य - having invited - ल्यप् प्रत्ययान्त अव्यय
वाक्यम् - words - द्वि. वि.; एक व.; अकारान्त नपुं
अब्रवीत् - said - लङ् लकार

Ending prayer:
  •  ॐ पूर्णमदः पूर्णमिदम् - om pUrNamadaH pUrNamidam
____________________________________________________

2/8/15

Lesson 80

Beginning Prayers:
  • शुक्लाम्बरधरं विष्णुम् - shuklaambaradharaM viShNum
  • सरस्वति नमस्तुभ्यम् - saraswati namastubhyam 
  • गुरुर्ब्रह्मा गुरुर्विष्णुः - gururbrahmaa gururviShNuH 
Topic Summary:
  • verses 3 and 4
  • sarva shabdaH
  • sapta kakaara-s
Home Work:
  • Practice vocabulary
Topic Details:
We were seeing 'what vaalmIki asked naarada'.  It continues through the next few verses.  It was a lot of questions alright :).

चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ।३।
chaaritreNa cha ko yuktaH sarvabhUteShu ko hitaH |
vidvaan kaH kaH samarthashcha kashchaikapriyadarshanaH |3|

आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।४।
aatmavaan ko jitakrodho dyutimaan ko&nasUyakaH |
kasya bibhyati devaashcha jaataroShasya saMyuge |4|

Now for the grammar aspect of the words -

सर्वाणि च भूतानि - सर्वभूतानि
    तेषु सर्वभूतेषु - 7th case
आत्मः अस्ति इति आत्मवान् - control over the aatmaa (visheShaartha)
जितक्रोधः - won over anger
द्युतिमान् - lustre
अनसूयकः - without jealousy

The sarva shabda although is like the raama shabda, differs in certain vibhakti-s and vachana-s.

अकारान्तः पुंलिङ्गः सर्व शब्दः
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सर्वः                   सर्वौ              सर्वे
सं.प्रथमा हे सर्व                हे सर्वौ            हे सर्वे
द्वितिया सर्वम्                 सर्वौ               सर्वान्
तृतिया सर्वेण                सर्वाभ्यां          सर्वैः
चतुर्थी सर्वस्मै              सर्वाभ्यां          सर्वेभ्यः
पञ्चमी सर्वस्मात्           सर्वाभ्यां          सर्वेभ्यः
षष्ठी          सर्वस्य                सर्वयोः           सर्वेषाम्
सप्तमी सर्वस्मिन्            सर्वयोः           सर्वेषु

The highlighted ones show where this shabdam differs from the raama shabda.

35 words that are derived like sarva shabda are considered as - सर्वादि गण
तत् शब्द is one of them.  That includes सः and कः

Based on this, the ekavachana of the kaH shabda would be referred to as सप्त ककारs
They are  -  कः, किं, केन, कस्मै, कस्मात्, कस्य, कस्मिन्  respectively.  These are the seven question words that can be used.

कस्य बिभ्यति देवाश्च, जातरोषस्य संयुगे - literally means 'whose wrath generated in war, even the Gods are afraid of'  ?!!  Literally would make no sense.  But as per the paaNini rule
     * शेषे षष्ठीः (6th case can be used in any context!)
Hence, in this context, कस्य actually => कस्मात् (from whose).  Now that makes sense!
Another popular example for this kind of usage is -
श्री कृत्ष्ण शरणं मम

सत्यं वाक्यं यस्य सः - सत्यवाक्यः
    Although vaakyam is neuter gender, it becomes masculine in the samasta padam

न असूयः - नञ् तत्पुरुष
धर्मज्ञः - कृदन्त शब्दम्

बुद्दिमान् (मान्), but गुणवान् (वान्)
When do we use मान् and वान्?
Easiest way to remember अकारान्त words get विन्-प्रत्यय (वान्).  There are exceptions, but an easy rule to follow for now.

Revisit the तुमुन्/क्त्वा/ल्यप् प्रत्ययs in Lesson 62. (click here) 

Until next lesson, happy practicing.

Ending prayer:
  •  ॐ पूर्णमदः पूर्णमिदम् - om pUrNamadaH pUrNamidam
____________________________________________________