________________________________________________________________________________

10/29/09

yaN sandhi

yaN sandhi (यण् सन्धि)

     * इको यणचि 
        इकस्य अचिपरे यण् स्यात् 

When इ, उ, ऋ, लृ are followed by dissimilar vowels, they become य्, व्, र्, ल् respectively.

Ex:
यदि + अपि = यद्यपि
तर्हि + अपि = त्रह्यपि 

मधु + अरिः = मध्वरिः 
गुरु + आशीर्वादम् = गुर्वाशीर्वादम्

पितृ + अंशः = पित्रंशः 
मातृ + आदेशः = मात्रादेशः

लृ + आकारः = लाकारः 
ल्रु + आकृतिः = लाकृतिः 

No comments:

Post a Comment