________________________________________________________________________________

3/1/15

Lesson 82

Beginning Prayers:
  • शुक्लाम्बरधरं विष्णुम् - shuklaambaradharaM viShNum
  • सरस्वति नमस्तुभ्यम् - saraswati namastubhyam 
  • गुरुर्ब्रह्मा गुरुर्विष्णुः - gururbrahmaa gururviShNuH 
Topic Summary:
  • verse 7 - 8
  • maaheshwara suutraaNi
Home Work:
  • Learn by heart, the maaheshwara suutraa-s 
Topic Details:
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ।७।
bahavo durlabhaashchaiva ye tvayaa kIrtitaa guNaaH |
mune vakShyaamyahaM buddhvaa tairyuktaH shrUyataaM naraH |7|

After sandhi vichCheda,
बहवः दुर्लभाः च एव ये त्वया कीर्तिताः गुणाः ।
मुने वक्ष्यामि अहं बुद्ध्वा तैः युक्तः श्रूयतां नरः ।७।
bahavaH durlabhaaH cha eva ye tvayaa kIrtitaaH guNaaH |
mune vakShyaami ahaM buddhvaa taiH yuktaH shrUyataaM naraH |7|

Anvyaartha would be in the following order,
(हे) मुने - O sage (vaalmIki) - सं. प्र. वि.; इकारान्त पु.
बहवः - many - उकारान्त पु. बहु शब्द; प्र. वि.; बहु
दुर्लभाः - rare - अकारान्त पु.; प्र. वि.; बहु
त्वया - by you - युष्मद् शब्द; पुं; तृ. वि.; एक
एव - only - अव्यय
ये - which - यद् शब्द; दकारान्त; पुं; प्र. वि.; बहु
कीर्तिताः - (have been) described - अकारान्त पुं; प्र. वि.; बहु
गुणाः - virtues - अकारान्त पुं; प्र. वि.; बहु
तैः - with those - तत् शब्द; पुं; तृ. वि.; बहु
युक्तः - possessing - अकारान्त पुं; प्र. वि.; एक
नरः - man - अकारान्त पुं; प्र. वि.; एक
श्रूयताम् - listen - श्रू धतु; लोट् लकार; प्र. पु.; एक
अहम् - I - अस्मद् शब्द; प्र. वि.; एक
बुद्ध्वा - having considered - क्त्वान्त अव्यय
वक्ष्यामि - shall tell - वच् धातु; लृट् लकार; उ. पु.; एक

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ।८।
ikShvaakuvaMshaprabhavo raamo naama janaiH shrutaH |
niyataatmaa mahaavIryo dyutimaan dhRutimaan vashI |8|

Breaking sandhi-s
इक्ष्वाकुवंशप्रभवः रामः नाम जनैः श्रुतः ।
नियतात्मा महावीर्यः द्युतिमान् धृतिमान् वशी ।८।
ikShvaakuvaMshaprabhavaH raamaH naama janaiH shrutaH |
niyataatmaa mahaavIryaH dyutimaan dhRutimaan vashI |8|

Now for the grammatical aspects
प्रभवः - originated
Titbit: नेमि was दशरथ's real name.  After fighting an asura named शबर, as if he had his one chariot in 10 directions, he was called दशरथ

इक्ष्वाकोः वंशः - इक्ष्वाकुवंशः - षष्टी तत्पुरुष
इक्ष्वाकुवंशात् प्रभवः यस्य सः - इक्ष्वाकुवंशप्रभवः - बहुव्रीहि
नियतः आत्मा यस्य सः - नियतात्मन् - बहुव्रीहि
द्युतिमत् प्रातिपदिकम्, मतुप् प्रत्ययान्त द्युतिमान्
धृतिमत् प्रातिपदिकम्, मतुप् प्रत्ययान्त धृतिमान्
वशि प्रातिपदिकम् - वशी


Until next lesson, happy practicing.  

Ending prayer:
  •  ॐ पूर्णमदः पूर्णमिदम् - om pUrNamadaH pUrNamidam
____________________________________________________

4 comments:

  1. Hi...my name is prashanth
    Is this the correct framing of the meaning of first sloka....
    O..sage many rare also only virtues have been described by
    you, I having been considered
    Shall tell about with those possessing man.

    Please tell what are the meanings of these words
    JanaiH
    ShrutaH
    Drutimaan
    Vashii.

    Thank you.

    ReplyDelete
  2. This comment has been removed by the author.

    ReplyDelete
  3. Hi Prashanth,
    The anvayaartha of a verse can not be put as is, translated from Sanskrit and also, one has to see the context and implication. Hence, the above given way in the lesson is more conventional.
    janaiH - by people (common people)
    shRutaH - known
    dRutimaan - resolute
    vashii - one who has conquered his senses

    Hope that helps.

    ReplyDelete
  4. Yes madam, thank you very much.

    ReplyDelete